संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / कमलासन

कमलासन

kamalāsana

{kamalâsana} n. a lotus-flower serving as a seat RāmatUp##a particular manner of sitting##m. 'having a lotus as seat', N. of Brahmā MBh. BhP. Kum. &c##{-stha} m. id

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : पद्मासनम्, कमलासनम्; ब्रह्मा, आत्मभूः, सुरज्येष्ठः, परमेष्ठी, पितामहः, हिरण्यगर्भः, लोकेशः, स्वयंभूः, चतुराननः, धाता, अब्जयोनिः, द्रुहिणः, ब्रह्मदेवः, विरिञ्चिः, कमलासनः, पङ्कजासनः, स्रष्टा, प्रजापतिः, वेधाः, विधाता, विश्चसृट्, विधिः, नाभिजन्मा, अण्डजः, पूर्वः, निधनः, कमलोद्भवः, सदानन्दः, रजोमूर्तिः, सत्यकः, हंसवाहनः, हरिः,पूर्णानन्दः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


कमलासन trending_up
प्रपत्ति trending_up
अधिगुप्त trending_up
उपनयनम् trending_up
अधर्मभीरु trending_up
अतिदु:सह trending_up
पूपलिका trending_up
अकर्तव्‍य: trending_up
अकालज: trending_up
ज्योतिःपितामह trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down