संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / दम्भ

दम्भ

लोकवञ्चनार्थ कर्मानुष्ठान, धोखा, ब्याज, छल, कपट

deceit, fraud, hypocricy

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


दम्भ

dambha

{dambha} m. deceit, fraud, feigning, hypocrisy iv, 163 &c##Deceit (son of A-dharma and Mṛishā iv, 8, 2) ī##Indra's thunder bolt##Śiva##N. of a prince ({darbha}##{rambha} )

दम्भ

dambha

{dambha} m. deceit, fraud, feigning, hypocrisy iv, 163 &c##Deceit (son of A-dharma and Mṛishā iv, 8, 2) ī##Indra's thunder bolt##Śiva##N. of a prince ({darbha}##{rambha} )

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : दम्भोलिः; अदम्भः; अदम्भ; अदम्भित्व; जालम्, जालकम्, कोरकः, क्षारकः, दम्भः, कुलम्यः, आनायाः; वज्रम्, कुलिशम्, भदुरम्, पविः, शतकोटिः, स्वरुः, शम्बः, दम्भोलिः, अशनिः, कुलीशम्, भिदिरम्, भिदुः, स्वरुस्, सम्बः, संवः, अशनी, वज्रांशनिः, जम्भारिः, त्रिदशायुधम्, शतधारम्, शतारम्, आपोत्रम्, अक्षजम्, गिरिकण्टकः, गौः, अभ्रोत्थम्, मेघभूतिः, गिरिज्वरः, जाम्बविः, दम्भः, भिद्रः, अम्बुजम्, ह्लादिनी, दिद्युत्, नेमिः, हेतिः, नमः. सृकः, वृकः, वधः, अर्कः, कुतसः , कुलिशः, तुजः, तिग्मम्, मेनिः, स्वधितिः सायकः, परशुः;

These Also : prig; priggish;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down