संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / प्रार्थी

प्रार्थी

petitioner

शब्‍दभेदः : Noun

प्रार्थी

postulant

शब्‍दभेदः : Noun

प्रार्थी

supplicant

शब्‍दभेदः : Noun

शब्‍दकोश : हिन्‍दी आंग्‍ल कोश


इन्‍हें भी देखें : अर्थिन्; क्षमाप्रार्थिन्, क्षमायाचिन्; यशः, कीर्तिः, ख्यातिः, प्रतिष्ठा, मर्यादा, सुकीर्तिः, सत्कीर्तिः, सुख्यातिः, परिख्यातिः, विश्रुतिः, प्रतिष्ठा, विश्रावः, प्रसिद्धिः, प्रकीर्तिः, कीर्तनम्, प्रथा, प्रथितिः, सम्प्रथी, समज्ञा, समाज्ञा, प्रतिपत्तिः, विख्यातिः, प्रविख्यातिः, प्रतिख्यातिः, समाख्या, जनश्रुतिः, जनप्रवादः, जनोदाहरणम्, कीर्तना, अभिख्यानम्, समज्या, आज्ञा;

These Also : supplicant; applicant; aspirant;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down