संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / शिविरम्

शिविरम्

छावनी

cantonment

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


शिविर

śivira

{śivira} &c. {śibira}, p. 1072

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : स्कन्धावारम्; सागरः, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः, महाकच्छः, नदीकान्तः, तरीयः, द्वीपवान्, जलेन्द्रः, मन्थिरः, क्षौणीप्राचीरम्, मकरालयः, सरिताम्पतिः, जलधिः, नीरनिझिः, अम्बुधिः, पाथोन्धिः, पाधोधिः, यादसाम्पतिः, नदीनः, इन्द्रजनकः, तिमिकोषः, वारांनिधिः, वारिनिधिः, वार्धिः, वारिधिः, तोयनिधिः, कीलालधिः, धरणीपूरः, क्षीराब्धिः, धरणिप्लवः, वाङ्कः, कचङ्गलः, पेरुः, मितद्रुः, वाहिनीपतिः, गङगाधरः, दारदः, तिमिः, प्राणभास्वान्, उर्मिमाली, महाशयः, अम्भोनिधिः, अम्भोधिः, तरिषः, कूलङ्कषः, तारिषः, वारिराशिः, शैलशिविरम्, पराकुवः, तरन्तः, महीप्राचीरम्, सरिन्नाथः, अम्भोराशिः, धुनीनाथः, नित्यः, कन्धिः, अपान्नाथः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


कृकवाकु trending_up
ऊरुभिन्नी trending_up
अल्पम् trending_up
पिण्डतैलक trending_up
उपगन्धः trending_up
अधिकन्धरम् trending_up
कुक्कुट trending_up
पुच्छिन् trending_up
अकर्तव्‍य: trending_up
अकालज: trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down